Declension table of ?saṃsārodadhi

Deva

MasculineSingularDualPlural
Nominativesaṃsārodadhiḥ saṃsārodadhī saṃsārodadhayaḥ
Vocativesaṃsārodadhe saṃsārodadhī saṃsārodadhayaḥ
Accusativesaṃsārodadhim saṃsārodadhī saṃsārodadhīn
Instrumentalsaṃsārodadhinā saṃsārodadhibhyām saṃsārodadhibhiḥ
Dativesaṃsārodadhaye saṃsārodadhibhyām saṃsārodadhibhyaḥ
Ablativesaṃsārodadheḥ saṃsārodadhibhyām saṃsārodadhibhyaḥ
Genitivesaṃsārodadheḥ saṃsārodadhyoḥ saṃsārodadhīnām
Locativesaṃsārodadhau saṃsārodadhyoḥ saṃsārodadhiṣu

Compound saṃsārodadhi -

Adverb -saṃsārodadhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria