Declension table of ?saṃsārikī

Deva

FeminineSingularDualPlural
Nominativesaṃsārikī saṃsārikyau saṃsārikyaḥ
Vocativesaṃsāriki saṃsārikyau saṃsārikyaḥ
Accusativesaṃsārikīm saṃsārikyau saṃsārikīḥ
Instrumentalsaṃsārikyā saṃsārikībhyām saṃsārikībhiḥ
Dativesaṃsārikyai saṃsārikībhyām saṃsārikībhyaḥ
Ablativesaṃsārikyāḥ saṃsārikībhyām saṃsārikībhyaḥ
Genitivesaṃsārikyāḥ saṃsārikyoḥ saṃsārikīṇām
Locativesaṃsārikyām saṃsārikyoḥ saṃsārikīṣu

Compound saṃsāriki - saṃsārikī -

Adverb -saṃsāriki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria