Declension table of saṃsārika

Deva

NeuterSingularDualPlural
Nominativesaṃsārikam saṃsārike saṃsārikāṇi
Vocativesaṃsārika saṃsārike saṃsārikāṇi
Accusativesaṃsārikam saṃsārike saṃsārikāṇi
Instrumentalsaṃsārikeṇa saṃsārikābhyām saṃsārikaiḥ
Dativesaṃsārikāya saṃsārikābhyām saṃsārikebhyaḥ
Ablativesaṃsārikāt saṃsārikābhyām saṃsārikebhyaḥ
Genitivesaṃsārikasya saṃsārikayoḥ saṃsārikāṇām
Locativesaṃsārike saṃsārikayoḥ saṃsārikeṣu

Compound saṃsārika -

Adverb -saṃsārikam -saṃsārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria