Declension table of saṃsārika

Deva

MasculineSingularDualPlural
Nominativesaṃsārikaḥ saṃsārikau saṃsārikāḥ
Vocativesaṃsārika saṃsārikau saṃsārikāḥ
Accusativesaṃsārikam saṃsārikau saṃsārikān
Instrumentalsaṃsārikeṇa saṃsārikābhyām saṃsārikaiḥ saṃsārikebhiḥ
Dativesaṃsārikāya saṃsārikābhyām saṃsārikebhyaḥ
Ablativesaṃsārikāt saṃsārikābhyām saṃsārikebhyaḥ
Genitivesaṃsārikasya saṃsārikayoḥ saṃsārikāṇām
Locativesaṃsārike saṃsārikayoḥ saṃsārikeṣu

Compound saṃsārika -

Adverb -saṃsārikam -saṃsārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria