Declension table of ?saṃsāravarjita

Deva

NeuterSingularDualPlural
Nominativesaṃsāravarjitam saṃsāravarjite saṃsāravarjitāni
Vocativesaṃsāravarjita saṃsāravarjite saṃsāravarjitāni
Accusativesaṃsāravarjitam saṃsāravarjite saṃsāravarjitāni
Instrumentalsaṃsāravarjitena saṃsāravarjitābhyām saṃsāravarjitaiḥ
Dativesaṃsāravarjitāya saṃsāravarjitābhyām saṃsāravarjitebhyaḥ
Ablativesaṃsāravarjitāt saṃsāravarjitābhyām saṃsāravarjitebhyaḥ
Genitivesaṃsāravarjitasya saṃsāravarjitayoḥ saṃsāravarjitānām
Locativesaṃsāravarjite saṃsāravarjitayoḥ saṃsāravarjiteṣu

Compound saṃsāravarjita -

Adverb -saṃsāravarjitam -saṃsāravarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria