Declension table of ?saṃsāravarjita

Deva

MasculineSingularDualPlural
Nominativesaṃsāravarjitaḥ saṃsāravarjitau saṃsāravarjitāḥ
Vocativesaṃsāravarjita saṃsāravarjitau saṃsāravarjitāḥ
Accusativesaṃsāravarjitam saṃsāravarjitau saṃsāravarjitān
Instrumentalsaṃsāravarjitena saṃsāravarjitābhyām saṃsāravarjitaiḥ saṃsāravarjitebhiḥ
Dativesaṃsāravarjitāya saṃsāravarjitābhyām saṃsāravarjitebhyaḥ
Ablativesaṃsāravarjitāt saṃsāravarjitābhyām saṃsāravarjitebhyaḥ
Genitivesaṃsāravarjitasya saṃsāravarjitayoḥ saṃsāravarjitānām
Locativesaṃsāravarjite saṃsāravarjitayoḥ saṃsāravarjiteṣu

Compound saṃsāravarjita -

Adverb -saṃsāravarjitam -saṃsāravarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria