Declension table of ?saṃsārataru

Deva

MasculineSingularDualPlural
Nominativesaṃsārataruḥ saṃsāratarū saṃsārataravaḥ
Vocativesaṃsārataro saṃsāratarū saṃsārataravaḥ
Accusativesaṃsāratarum saṃsāratarū saṃsāratarūn
Instrumentalsaṃsārataruṇā saṃsāratarubhyām saṃsāratarubhiḥ
Dativesaṃsāratarave saṃsāratarubhyām saṃsāratarubhyaḥ
Ablativesaṃsārataroḥ saṃsāratarubhyām saṃsāratarubhyaḥ
Genitivesaṃsārataroḥ saṃsāratarvoḥ saṃsāratarūṇām
Locativesaṃsāratarau saṃsāratarvoḥ saṃsārataruṣu

Compound saṃsārataru -

Adverb -saṃsārataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria