Declension table of ?saṃsārasaraṇi

Deva

FeminineSingularDualPlural
Nominativesaṃsārasaraṇiḥ saṃsārasaraṇī saṃsārasaraṇayaḥ
Vocativesaṃsārasaraṇe saṃsārasaraṇī saṃsārasaraṇayaḥ
Accusativesaṃsārasaraṇim saṃsārasaraṇī saṃsārasaraṇīḥ
Instrumentalsaṃsārasaraṇyā saṃsārasaraṇibhyām saṃsārasaraṇibhiḥ
Dativesaṃsārasaraṇyai saṃsārasaraṇaye saṃsārasaraṇibhyām saṃsārasaraṇibhyaḥ
Ablativesaṃsārasaraṇyāḥ saṃsārasaraṇeḥ saṃsārasaraṇibhyām saṃsārasaraṇibhyaḥ
Genitivesaṃsārasaraṇyāḥ saṃsārasaraṇeḥ saṃsārasaraṇyoḥ saṃsārasaraṇīnām
Locativesaṃsārasaraṇyām saṃsārasaraṇau saṃsārasaraṇyoḥ saṃsārasaraṇiṣu

Compound saṃsārasaraṇi -

Adverb -saṃsārasaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria