Declension table of saṃsārasaṅga

Deva

MasculineSingularDualPlural
Nominativesaṃsārasaṅgaḥ saṃsārasaṅgau saṃsārasaṅgāḥ
Vocativesaṃsārasaṅga saṃsārasaṅgau saṃsārasaṅgāḥ
Accusativesaṃsārasaṅgam saṃsārasaṅgau saṃsārasaṅgān
Instrumentalsaṃsārasaṅgena saṃsārasaṅgābhyām saṃsārasaṅgaiḥ saṃsārasaṅgebhiḥ
Dativesaṃsārasaṅgāya saṃsārasaṅgābhyām saṃsārasaṅgebhyaḥ
Ablativesaṃsārasaṅgāt saṃsārasaṅgābhyām saṃsārasaṅgebhyaḥ
Genitivesaṃsārasaṅgasya saṃsārasaṅgayoḥ saṃsārasaṅgānām
Locativesaṃsārasaṅge saṃsārasaṅgayoḥ saṃsārasaṅgeṣu

Compound saṃsārasaṅga -

Adverb -saṃsārasaṅgam -saṃsārasaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria