Declension table of ?saṃsārasāgara

Deva

MasculineSingularDualPlural
Nominativesaṃsārasāgaraḥ saṃsārasāgarau saṃsārasāgarāḥ
Vocativesaṃsārasāgara saṃsārasāgarau saṃsārasāgarāḥ
Accusativesaṃsārasāgaram saṃsārasāgarau saṃsārasāgarān
Instrumentalsaṃsārasāgareṇa saṃsārasāgarābhyām saṃsārasāgaraiḥ saṃsārasāgarebhiḥ
Dativesaṃsārasāgarāya saṃsārasāgarābhyām saṃsārasāgarebhyaḥ
Ablativesaṃsārasāgarāt saṃsārasāgarābhyām saṃsārasāgarebhyaḥ
Genitivesaṃsārasāgarasya saṃsārasāgarayoḥ saṃsārasāgarāṇām
Locativesaṃsārasāgare saṃsārasāgarayoḥ saṃsārasāgareṣu

Compound saṃsārasāgara -

Adverb -saṃsārasāgaram -saṃsārasāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria