Declension table of ?saṃsāraparivartana

Deva

NeuterSingularDualPlural
Nominativesaṃsāraparivartanam saṃsāraparivartane saṃsāraparivartanāni
Vocativesaṃsāraparivartana saṃsāraparivartane saṃsāraparivartanāni
Accusativesaṃsāraparivartanam saṃsāraparivartane saṃsāraparivartanāni
Instrumentalsaṃsāraparivartanena saṃsāraparivartanābhyām saṃsāraparivartanaiḥ
Dativesaṃsāraparivartanāya saṃsāraparivartanābhyām saṃsāraparivartanebhyaḥ
Ablativesaṃsāraparivartanāt saṃsāraparivartanābhyām saṃsāraparivartanebhyaḥ
Genitivesaṃsāraparivartanasya saṃsāraparivartanayoḥ saṃsāraparivartanānām
Locativesaṃsāraparivartane saṃsāraparivartanayoḥ saṃsāraparivartaneṣu

Compound saṃsāraparivartana -

Adverb -saṃsāraparivartanam -saṃsāraparivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria