Declension table of ?saṃsāranirṇaya

Deva

MasculineSingularDualPlural
Nominativesaṃsāranirṇayaḥ saṃsāranirṇayau saṃsāranirṇayāḥ
Vocativesaṃsāranirṇaya saṃsāranirṇayau saṃsāranirṇayāḥ
Accusativesaṃsāranirṇayam saṃsāranirṇayau saṃsāranirṇayān
Instrumentalsaṃsāranirṇayena saṃsāranirṇayābhyām saṃsāranirṇayaiḥ saṃsāranirṇayebhiḥ
Dativesaṃsāranirṇayāya saṃsāranirṇayābhyām saṃsāranirṇayebhyaḥ
Ablativesaṃsāranirṇayāt saṃsāranirṇayābhyām saṃsāranirṇayebhyaḥ
Genitivesaṃsāranirṇayasya saṃsāranirṇayayoḥ saṃsāranirṇayānām
Locativesaṃsāranirṇaye saṃsāranirṇayayoḥ saṃsāranirṇayeṣu

Compound saṃsāranirṇaya -

Adverb -saṃsāranirṇayam -saṃsāranirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria