Declension table of ?saṃsāramokṣa

Deva

MasculineSingularDualPlural
Nominativesaṃsāramokṣaḥ saṃsāramokṣau saṃsāramokṣāḥ
Vocativesaṃsāramokṣa saṃsāramokṣau saṃsāramokṣāḥ
Accusativesaṃsāramokṣam saṃsāramokṣau saṃsāramokṣān
Instrumentalsaṃsāramokṣeṇa saṃsāramokṣābhyām saṃsāramokṣaiḥ saṃsāramokṣebhiḥ
Dativesaṃsāramokṣāya saṃsāramokṣābhyām saṃsāramokṣebhyaḥ
Ablativesaṃsāramokṣāt saṃsāramokṣābhyām saṃsāramokṣebhyaḥ
Genitivesaṃsāramokṣasya saṃsāramokṣayoḥ saṃsāramokṣāṇām
Locativesaṃsāramokṣe saṃsāramokṣayoḥ saṃsāramokṣeṣu

Compound saṃsāramokṣa -

Adverb -saṃsāramokṣam -saṃsāramokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria