Declension table of ?saṃsāramokṣaṇī

Deva

FeminineSingularDualPlural
Nominativesaṃsāramokṣaṇī saṃsāramokṣaṇyau saṃsāramokṣaṇyaḥ
Vocativesaṃsāramokṣaṇi saṃsāramokṣaṇyau saṃsāramokṣaṇyaḥ
Accusativesaṃsāramokṣaṇīm saṃsāramokṣaṇyau saṃsāramokṣaṇīḥ
Instrumentalsaṃsāramokṣaṇyā saṃsāramokṣaṇībhyām saṃsāramokṣaṇībhiḥ
Dativesaṃsāramokṣaṇyai saṃsāramokṣaṇībhyām saṃsāramokṣaṇībhyaḥ
Ablativesaṃsāramokṣaṇyāḥ saṃsāramokṣaṇībhyām saṃsāramokṣaṇībhyaḥ
Genitivesaṃsāramokṣaṇyāḥ saṃsāramokṣaṇyoḥ saṃsāramokṣaṇīnām
Locativesaṃsāramokṣaṇyām saṃsāramokṣaṇyoḥ saṃsāramokṣaṇīṣu

Compound saṃsāramokṣaṇi - saṃsāramokṣaṇī -

Adverb -saṃsāramokṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria