Declension table of ?saṃsāramokṣaṇa

Deva

MasculineSingularDualPlural
Nominativesaṃsāramokṣaṇaḥ saṃsāramokṣaṇau saṃsāramokṣaṇāḥ
Vocativesaṃsāramokṣaṇa saṃsāramokṣaṇau saṃsāramokṣaṇāḥ
Accusativesaṃsāramokṣaṇam saṃsāramokṣaṇau saṃsāramokṣaṇān
Instrumentalsaṃsāramokṣaṇena saṃsāramokṣaṇābhyām saṃsāramokṣaṇaiḥ saṃsāramokṣaṇebhiḥ
Dativesaṃsāramokṣaṇāya saṃsāramokṣaṇābhyām saṃsāramokṣaṇebhyaḥ
Ablativesaṃsāramokṣaṇāt saṃsāramokṣaṇābhyām saṃsāramokṣaṇebhyaḥ
Genitivesaṃsāramokṣaṇasya saṃsāramokṣaṇayoḥ saṃsāramokṣaṇānām
Locativesaṃsāramokṣaṇe saṃsāramokṣaṇayoḥ saṃsāramokṣaṇeṣu

Compound saṃsāramokṣaṇa -

Adverb -saṃsāramokṣaṇam -saṃsāramokṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria