Declension table of ?saṃsārakārāgṛha

Deva

NeuterSingularDualPlural
Nominativesaṃsārakārāgṛham saṃsārakārāgṛhe saṃsārakārāgṛhāṇi
Vocativesaṃsārakārāgṛha saṃsārakārāgṛhe saṃsārakārāgṛhāṇi
Accusativesaṃsārakārāgṛham saṃsārakārāgṛhe saṃsārakārāgṛhāṇi
Instrumentalsaṃsārakārāgṛheṇa saṃsārakārāgṛhābhyām saṃsārakārāgṛhaiḥ
Dativesaṃsārakārāgṛhāya saṃsārakārāgṛhābhyām saṃsārakārāgṛhebhyaḥ
Ablativesaṃsārakārāgṛhāt saṃsārakārāgṛhābhyām saṃsārakārāgṛhebhyaḥ
Genitivesaṃsārakārāgṛhasya saṃsārakārāgṛhayoḥ saṃsārakārāgṛhāṇām
Locativesaṃsārakārāgṛhe saṃsārakārāgṛhayoḥ saṃsārakārāgṛheṣu

Compound saṃsārakārāgṛha -

Adverb -saṃsārakārāgṛham -saṃsārakārāgṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria