Declension table of ?saṃsāraguru

Deva

MasculineSingularDualPlural
Nominativesaṃsāraguruḥ saṃsāragurū saṃsāraguravaḥ
Vocativesaṃsāraguro saṃsāragurū saṃsāraguravaḥ
Accusativesaṃsāragurum saṃsāragurū saṃsāragurūn
Instrumentalsaṃsāraguruṇā saṃsāragurubhyām saṃsāragurubhiḥ
Dativesaṃsāragurave saṃsāragurubhyām saṃsāragurubhyaḥ
Ablativesaṃsāraguroḥ saṃsāragurubhyām saṃsāragurubhyaḥ
Genitivesaṃsāraguroḥ saṃsāragurvoḥ saṃsāragurūṇām
Locativesaṃsāragurau saṃsāragurvoḥ saṃsāraguruṣu

Compound saṃsāraguru -

Adverb -saṃsāraguru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria