Declension table of ?saṃsāragamana

Deva

NeuterSingularDualPlural
Nominativesaṃsāragamanam saṃsāragamane saṃsāragamanāni
Vocativesaṃsāragamana saṃsāragamane saṃsāragamanāni
Accusativesaṃsāragamanam saṃsāragamane saṃsāragamanāni
Instrumentalsaṃsāragamanena saṃsāragamanābhyām saṃsāragamanaiḥ
Dativesaṃsāragamanāya saṃsāragamanābhyām saṃsāragamanebhyaḥ
Ablativesaṃsāragamanāt saṃsāragamanābhyām saṃsāragamanebhyaḥ
Genitivesaṃsāragamanasya saṃsāragamanayoḥ saṃsāragamanānām
Locativesaṃsāragamane saṃsāragamanayoḥ saṃsāragamaneṣu

Compound saṃsāragamana -

Adverb -saṃsāragamanam -saṃsāragamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria