Declension table of ?saṃsāraduḥkha

Deva

NeuterSingularDualPlural
Nominativesaṃsāraduḥkham saṃsāraduḥkhe saṃsāraduḥkhāni
Vocativesaṃsāraduḥkha saṃsāraduḥkhe saṃsāraduḥkhāni
Accusativesaṃsāraduḥkham saṃsāraduḥkhe saṃsāraduḥkhāni
Instrumentalsaṃsāraduḥkhena saṃsāraduḥkhābhyām saṃsāraduḥkhaiḥ
Dativesaṃsāraduḥkhāya saṃsāraduḥkhābhyām saṃsāraduḥkhebhyaḥ
Ablativesaṃsāraduḥkhāt saṃsāraduḥkhābhyām saṃsāraduḥkhebhyaḥ
Genitivesaṃsāraduḥkhasya saṃsāraduḥkhayoḥ saṃsāraduḥkhānām
Locativesaṃsāraduḥkhe saṃsāraduḥkhayoḥ saṃsāraduḥkheṣu

Compound saṃsāraduḥkha -

Adverb -saṃsāraduḥkham -saṃsāraduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria