सुबन्तावली ?संसाराङ्गार

Roma

पुमान्एकद्विबहु
प्रथमासंसाराङ्गारः संसाराङ्गारौ संसाराङ्गाराः
सम्बोधनम्संसाराङ्गार संसाराङ्गारौ संसाराङ्गाराः
द्वितीयासंसाराङ्गारम् संसाराङ्गारौ संसाराङ्गारान्
तृतीयासंसाराङ्गारेण संसाराङ्गाराभ्याम् संसाराङ्गारैः संसाराङ्गारेभिः
चतुर्थीसंसाराङ्गाराय संसाराङ्गाराभ्याम् संसाराङ्गारेभ्यः
पञ्चमीसंसाराङ्गारात् संसाराङ्गाराभ्याम् संसाराङ्गारेभ्यः
षष्ठीसंसाराङ्गारस्य संसाराङ्गारयोः संसाराङ्गाराणाम्
सप्तमीसंसाराङ्गारे संसाराङ्गारयोः संसाराङ्गारेषु

समास संसाराङ्गार

अव्यय ॰संसाराङ्गारम् ॰संसाराङ्गारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria