Declension table of saṃsāra

Deva

MasculineSingularDualPlural
Nominativesaṃsāraḥ saṃsārau saṃsārāḥ
Vocativesaṃsāra saṃsārau saṃsārāḥ
Accusativesaṃsāram saṃsārau saṃsārān
Instrumentalsaṃsāreṇa saṃsārābhyām saṃsāraiḥ saṃsārebhiḥ
Dativesaṃsārāya saṃsārābhyām saṃsārebhyaḥ
Ablativesaṃsārāt saṃsārābhyām saṃsārebhyaḥ
Genitivesaṃsārasya saṃsārayoḥ saṃsārāṇām
Locativesaṃsāre saṃsārayoḥ saṃsāreṣu

Compound saṃsāra -

Adverb -saṃsāram -saṃsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria