Declension table of ?saṃsāraṇa

Deva

NeuterSingularDualPlural
Nominativesaṃsāraṇam saṃsāraṇe saṃsāraṇāni
Vocativesaṃsāraṇa saṃsāraṇe saṃsāraṇāni
Accusativesaṃsāraṇam saṃsāraṇe saṃsāraṇāni
Instrumentalsaṃsāraṇena saṃsāraṇābhyām saṃsāraṇaiḥ
Dativesaṃsāraṇāya saṃsāraṇābhyām saṃsāraṇebhyaḥ
Ablativesaṃsāraṇāt saṃsāraṇābhyām saṃsāraṇebhyaḥ
Genitivesaṃsāraṇasya saṃsāraṇayoḥ saṃsāraṇānām
Locativesaṃsāraṇe saṃsāraṇayoḥ saṃsāraṇeṣu

Compound saṃsāraṇa -

Adverb -saṃsāraṇam -saṃsāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria