Declension table of ?saṃsādhyā

Deva

FeminineSingularDualPlural
Nominativesaṃsādhyā saṃsādhye saṃsādhyāḥ
Vocativesaṃsādhye saṃsādhye saṃsādhyāḥ
Accusativesaṃsādhyām saṃsādhye saṃsādhyāḥ
Instrumentalsaṃsādhyayā saṃsādhyābhyām saṃsādhyābhiḥ
Dativesaṃsādhyāyai saṃsādhyābhyām saṃsādhyābhyaḥ
Ablativesaṃsādhyāyāḥ saṃsādhyābhyām saṃsādhyābhyaḥ
Genitivesaṃsādhyāyāḥ saṃsādhyayoḥ saṃsādhyānām
Locativesaṃsādhyāyām saṃsādhyayoḥ saṃsādhyāsu

Adverb -saṃsādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria