Declension table of ?saṃsāda

Deva

MasculineSingularDualPlural
Nominativesaṃsādaḥ saṃsādau saṃsādāḥ
Vocativesaṃsāda saṃsādau saṃsādāḥ
Accusativesaṃsādam saṃsādau saṃsādān
Instrumentalsaṃsādena saṃsādābhyām saṃsādaiḥ saṃsādebhiḥ
Dativesaṃsādāya saṃsādābhyām saṃsādebhyaḥ
Ablativesaṃsādāt saṃsādābhyām saṃsādebhyaḥ
Genitivesaṃsādasya saṃsādayoḥ saṃsādānām
Locativesaṃsāde saṃsādayoḥ saṃsādeṣu

Compound saṃsāda -

Adverb -saṃsādam -saṃsādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria