Declension table of ?saṃsṛti

Deva

FeminineSingularDualPlural
Nominativesaṃsṛtiḥ saṃsṛtī saṃsṛtayaḥ
Vocativesaṃsṛte saṃsṛtī saṃsṛtayaḥ
Accusativesaṃsṛtim saṃsṛtī saṃsṛtīḥ
Instrumentalsaṃsṛtyā saṃsṛtibhyām saṃsṛtibhiḥ
Dativesaṃsṛtyai saṃsṛtaye saṃsṛtibhyām saṃsṛtibhyaḥ
Ablativesaṃsṛtyāḥ saṃsṛteḥ saṃsṛtibhyām saṃsṛtibhyaḥ
Genitivesaṃsṛtyāḥ saṃsṛteḥ saṃsṛtyoḥ saṃsṛtīnām
Locativesaṃsṛtyām saṃsṛtau saṃsṛtyoḥ saṃsṛtiṣu

Compound saṃsṛti -

Adverb -saṃsṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria