Declension table of ?saṃsṛṣṭin

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭī saṃsṛṣṭinau saṃsṛṣṭinaḥ
Vocativesaṃsṛṣṭin saṃsṛṣṭinau saṃsṛṣṭinaḥ
Accusativesaṃsṛṣṭinam saṃsṛṣṭinau saṃsṛṣṭinaḥ
Instrumentalsaṃsṛṣṭinā saṃsṛṣṭibhyām saṃsṛṣṭibhiḥ
Dativesaṃsṛṣṭine saṃsṛṣṭibhyām saṃsṛṣṭibhyaḥ
Ablativesaṃsṛṣṭinaḥ saṃsṛṣṭibhyām saṃsṛṣṭibhyaḥ
Genitivesaṃsṛṣṭinaḥ saṃsṛṣṭinoḥ saṃsṛṣṭinām
Locativesaṃsṛṣṭini saṃsṛṣṭinoḥ saṃsṛṣṭiṣu

Compound saṃsṛṣṭi -

Adverb -saṃsṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria