Declension table of saṃsṛṣṭatva

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭatvam saṃsṛṣṭatve saṃsṛṣṭatvāni
Vocativesaṃsṛṣṭatva saṃsṛṣṭatve saṃsṛṣṭatvāni
Accusativesaṃsṛṣṭatvam saṃsṛṣṭatve saṃsṛṣṭatvāni
Instrumentalsaṃsṛṣṭatvena saṃsṛṣṭatvābhyām saṃsṛṣṭatvaiḥ
Dativesaṃsṛṣṭatvāya saṃsṛṣṭatvābhyām saṃsṛṣṭatvebhyaḥ
Ablativesaṃsṛṣṭatvāt saṃsṛṣṭatvābhyām saṃsṛṣṭatvebhyaḥ
Genitivesaṃsṛṣṭatvasya saṃsṛṣṭatvayoḥ saṃsṛṣṭatvānām
Locativesaṃsṛṣṭatve saṃsṛṣṭatvayoḥ saṃsṛṣṭatveṣu

Compound saṃsṛṣṭatva -

Adverb -saṃsṛṣṭatvam -saṃsṛṣṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria