Declension table of ?saṃsṛṣṭamaithuna

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭamaithunam saṃsṛṣṭamaithune saṃsṛṣṭamaithunāni
Vocativesaṃsṛṣṭamaithuna saṃsṛṣṭamaithune saṃsṛṣṭamaithunāni
Accusativesaṃsṛṣṭamaithunam saṃsṛṣṭamaithune saṃsṛṣṭamaithunāni
Instrumentalsaṃsṛṣṭamaithunena saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunaiḥ
Dativesaṃsṛṣṭamaithunāya saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunebhyaḥ
Ablativesaṃsṛṣṭamaithunāt saṃsṛṣṭamaithunābhyām saṃsṛṣṭamaithunebhyaḥ
Genitivesaṃsṛṣṭamaithunasya saṃsṛṣṭamaithunayoḥ saṃsṛṣṭamaithunānām
Locativesaṃsṛṣṭamaithune saṃsṛṣṭamaithunayoḥ saṃsṛṣṭamaithuneṣu

Compound saṃsṛṣṭamaithuna -

Adverb -saṃsṛṣṭamaithunam -saṃsṛṣṭamaithunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria