सुबन्तावली ?संसृष्टमैथुन

Roma

पुमान्एकद्विबहु
प्रथमासंसृष्टमैथुनः संसृष्टमैथुनौ संसृष्टमैथुनाः
सम्बोधनम्संसृष्टमैथुन संसृष्टमैथुनौ संसृष्टमैथुनाः
द्वितीयासंसृष्टमैथुनम् संसृष्टमैथुनौ संसृष्टमैथुनान्
तृतीयासंसृष्टमैथुनेन संसृष्टमैथुनाभ्याम् संसृष्टमैथुनैः संसृष्टमैथुनेभिः
चतुर्थीसंसृष्टमैथुनाय संसृष्टमैथुनाभ्याम् संसृष्टमैथुनेभ्यः
पञ्चमीसंसृष्टमैथुनात् संसृष्टमैथुनाभ्याम् संसृष्टमैथुनेभ्यः
षष्ठीसंसृष्टमैथुनस्य संसृष्टमैथुनयोः संसृष्टमैथुनानाम्
सप्तमीसंसृष्टमैथुने संसृष्टमैथुनयोः संसृष्टमैथुनेषु

समास संसृष्टमैथुन

अव्यय ॰संसृष्टमैथुनम् ॰संसृष्टमैथुनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria