Declension table of ?saṃsṛṣṭakarmaṇā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭakarmaṇā saṃsṛṣṭakarmaṇe saṃsṛṣṭakarmaṇāḥ
Vocativesaṃsṛṣṭakarmaṇe saṃsṛṣṭakarmaṇe saṃsṛṣṭakarmaṇāḥ
Accusativesaṃsṛṣṭakarmaṇām saṃsṛṣṭakarmaṇe saṃsṛṣṭakarmaṇāḥ
Instrumentalsaṃsṛṣṭakarmaṇayā saṃsṛṣṭakarmaṇābhyām saṃsṛṣṭakarmaṇābhiḥ
Dativesaṃsṛṣṭakarmaṇāyai saṃsṛṣṭakarmaṇābhyām saṃsṛṣṭakarmaṇābhyaḥ
Ablativesaṃsṛṣṭakarmaṇāyāḥ saṃsṛṣṭakarmaṇābhyām saṃsṛṣṭakarmaṇābhyaḥ
Genitivesaṃsṛṣṭakarmaṇāyāḥ saṃsṛṣṭakarmaṇayoḥ saṃsṛṣṭakarmaṇānām
Locativesaṃsṛṣṭakarmaṇāyām saṃsṛṣṭakarmaṇayoḥ saṃsṛṣṭakarmaṇāsu

Adverb -saṃsṛṣṭakarmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria