Declension table of ?saṃsṛṣṭahoma

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭahomaḥ saṃsṛṣṭahomau saṃsṛṣṭahomāḥ
Vocativesaṃsṛṣṭahoma saṃsṛṣṭahomau saṃsṛṣṭahomāḥ
Accusativesaṃsṛṣṭahomam saṃsṛṣṭahomau saṃsṛṣṭahomān
Instrumentalsaṃsṛṣṭahomena saṃsṛṣṭahomābhyām saṃsṛṣṭahomaiḥ saṃsṛṣṭahomebhiḥ
Dativesaṃsṛṣṭahomāya saṃsṛṣṭahomābhyām saṃsṛṣṭahomebhyaḥ
Ablativesaṃsṛṣṭahomāt saṃsṛṣṭahomābhyām saṃsṛṣṭahomebhyaḥ
Genitivesaṃsṛṣṭahomasya saṃsṛṣṭahomayoḥ saṃsṛṣṭahomānām
Locativesaṃsṛṣṭahome saṃsṛṣṭahomayoḥ saṃsṛṣṭahomeṣu

Compound saṃsṛṣṭahoma -

Adverb -saṃsṛṣṭahomam -saṃsṛṣṭahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria