Declension table of ?saṃsṛṣṭadhaya

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭadhayam saṃsṛṣṭadhaye saṃsṛṣṭadhayāni
Vocativesaṃsṛṣṭadhaya saṃsṛṣṭadhaye saṃsṛṣṭadhayāni
Accusativesaṃsṛṣṭadhayam saṃsṛṣṭadhaye saṃsṛṣṭadhayāni
Instrumentalsaṃsṛṣṭadhayena saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayaiḥ
Dativesaṃsṛṣṭadhayāya saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayebhyaḥ
Ablativesaṃsṛṣṭadhayāt saṃsṛṣṭadhayābhyām saṃsṛṣṭadhayebhyaḥ
Genitivesaṃsṛṣṭadhayasya saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayānām
Locativesaṃsṛṣṭadhaye saṃsṛṣṭadhayayoḥ saṃsṛṣṭadhayeṣu

Compound saṃsṛṣṭadhaya -

Adverb -saṃsṛṣṭadhayam -saṃsṛṣṭadhayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria