Declension table of ?saṃsṛṣṭārthā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭārthā saṃsṛṣṭārthe saṃsṛṣṭārthāḥ
Vocativesaṃsṛṣṭārthe saṃsṛṣṭārthe saṃsṛṣṭārthāḥ
Accusativesaṃsṛṣṭārthām saṃsṛṣṭārthe saṃsṛṣṭārthāḥ
Instrumentalsaṃsṛṣṭārthayā saṃsṛṣṭārthābhyām saṃsṛṣṭārthābhiḥ
Dativesaṃsṛṣṭārthāyai saṃsṛṣṭārthābhyām saṃsṛṣṭārthābhyaḥ
Ablativesaṃsṛṣṭārthāyāḥ saṃsṛṣṭārthābhyām saṃsṛṣṭārthābhyaḥ
Genitivesaṃsṛṣṭārthāyāḥ saṃsṛṣṭārthayoḥ saṃsṛṣṭārthānām
Locativesaṃsṛṣṭārthāyām saṃsṛṣṭārthayoḥ saṃsṛṣṭārthāsu

Adverb -saṃsṛṣṭārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria