Declension table of saṃsṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭārtham saṃsṛṣṭārthe saṃsṛṣṭārthāni
Vocativesaṃsṛṣṭārtha saṃsṛṣṭārthe saṃsṛṣṭārthāni
Accusativesaṃsṛṣṭārtham saṃsṛṣṭārthe saṃsṛṣṭārthāni
Instrumentalsaṃsṛṣṭārthena saṃsṛṣṭārthābhyām saṃsṛṣṭārthaiḥ
Dativesaṃsṛṣṭārthāya saṃsṛṣṭārthābhyām saṃsṛṣṭārthebhyaḥ
Ablativesaṃsṛṣṭārthāt saṃsṛṣṭārthābhyām saṃsṛṣṭārthebhyaḥ
Genitivesaṃsṛṣṭārthasya saṃsṛṣṭārthayoḥ saṃsṛṣṭārthānām
Locativesaṃsṛṣṭārthe saṃsṛṣṭārthayoḥ saṃsṛṣṭārtheṣu

Compound saṃsṛṣṭārtha -

Adverb -saṃsṛṣṭārtham -saṃsṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria