Declension table of saṃsṛṣṭārtha

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭārthaḥ saṃsṛṣṭārthau saṃsṛṣṭārthāḥ
Vocativesaṃsṛṣṭārtha saṃsṛṣṭārthau saṃsṛṣṭārthāḥ
Accusativesaṃsṛṣṭārtham saṃsṛṣṭārthau saṃsṛṣṭārthān
Instrumentalsaṃsṛṣṭārthena saṃsṛṣṭārthābhyām saṃsṛṣṭārthaiḥ saṃsṛṣṭārthebhiḥ
Dativesaṃsṛṣṭārthāya saṃsṛṣṭārthābhyām saṃsṛṣṭārthebhyaḥ
Ablativesaṃsṛṣṭārthāt saṃsṛṣṭārthābhyām saṃsṛṣṭārthebhyaḥ
Genitivesaṃsṛṣṭārthasya saṃsṛṣṭārthayoḥ saṃsṛṣṭārthānām
Locativesaṃsṛṣṭārthe saṃsṛṣṭārthayoḥ saṃsṛṣṭārtheṣu

Compound saṃsṛṣṭārtha -

Adverb -saṃsṛṣṭārtham -saṃsṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria