Declension table of ?saṃsṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesaṃsṛṣṭā saṃsṛṣṭe saṃsṛṣṭāḥ
Vocativesaṃsṛṣṭe saṃsṛṣṭe saṃsṛṣṭāḥ
Accusativesaṃsṛṣṭām saṃsṛṣṭe saṃsṛṣṭāḥ
Instrumentalsaṃsṛṣṭayā saṃsṛṣṭābhyām saṃsṛṣṭābhiḥ
Dativesaṃsṛṣṭāyai saṃsṛṣṭābhyām saṃsṛṣṭābhyaḥ
Ablativesaṃsṛṣṭāyāḥ saṃsṛṣṭābhyām saṃsṛṣṭābhyaḥ
Genitivesaṃsṛṣṭāyāḥ saṃsṛṣṭayoḥ saṃsṛṣṭānām
Locativesaṃsṛṣṭāyām saṃsṛṣṭayoḥ saṃsṛṣṭāsu

Adverb -saṃsṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria