Declension table of saṃsṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesaṃsṛṣṭam saṃsṛṣṭe saṃsṛṣṭāni
Vocativesaṃsṛṣṭa saṃsṛṣṭe saṃsṛṣṭāni
Accusativesaṃsṛṣṭam saṃsṛṣṭe saṃsṛṣṭāni
Instrumentalsaṃsṛṣṭena saṃsṛṣṭābhyām saṃsṛṣṭaiḥ
Dativesaṃsṛṣṭāya saṃsṛṣṭābhyām saṃsṛṣṭebhyaḥ
Ablativesaṃsṛṣṭāt saṃsṛṣṭābhyām saṃsṛṣṭebhyaḥ
Genitivesaṃsṛṣṭasya saṃsṛṣṭayoḥ saṃsṛṣṭānām
Locativesaṃsṛṣṭe saṃsṛṣṭayoḥ saṃsṛṣṭeṣu

Compound saṃsṛṣṭa -

Adverb -saṃsṛṣṭam -saṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria