Declension table of saṃsṛṣṭa

Deva

MasculineSingularDualPlural
Nominativesaṃsṛṣṭaḥ saṃsṛṣṭau saṃsṛṣṭāḥ
Vocativesaṃsṛṣṭa saṃsṛṣṭau saṃsṛṣṭāḥ
Accusativesaṃsṛṣṭam saṃsṛṣṭau saṃsṛṣṭān
Instrumentalsaṃsṛṣṭena saṃsṛṣṭābhyām saṃsṛṣṭaiḥ saṃsṛṣṭebhiḥ
Dativesaṃsṛṣṭāya saṃsṛṣṭābhyām saṃsṛṣṭebhyaḥ
Ablativesaṃsṛṣṭāt saṃsṛṣṭābhyām saṃsṛṣṭebhyaḥ
Genitivesaṃsṛṣṭasya saṃsṛṣṭayoḥ saṃsṛṣṭānām
Locativesaṃsṛṣṭe saṃsṛṣṭayoḥ saṃsṛṣṭeṣu

Compound saṃsṛṣṭa -

Adverb -saṃsṛṣṭam -saṃsṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria