सुबन्तावली ?संरुद्धचेष्ट

Roma

पुमान्एकद्विबहु
प्रथमासंरुद्धचेष्टः संरुद्धचेष्टौ संरुद्धचेष्टाः
सम्बोधनम्संरुद्धचेष्ट संरुद्धचेष्टौ संरुद्धचेष्टाः
द्वितीयासंरुद्धचेष्टम् संरुद्धचेष्टौ संरुद्धचेष्टान्
तृतीयासंरुद्धचेष्टेन संरुद्धचेष्टाभ्याम् संरुद्धचेष्टैः संरुद्धचेष्टेभिः
चतुर्थीसंरुद्धचेष्टाय संरुद्धचेष्टाभ्याम् संरुद्धचेष्टेभ्यः
पञ्चमीसंरुद्धचेष्टात् संरुद्धचेष्टाभ्याम् संरुद्धचेष्टेभ्यः
षष्ठीसंरुद्धचेष्टस्य संरुद्धचेष्टयोः संरुद्धचेष्टानाम्
सप्तमीसंरुद्धचेष्टे संरुद्धचेष्टयोः संरुद्धचेष्टेषु

समास संरुद्धचेष्ट

अव्यय ॰संरुद्धचेष्टम् ॰संरुद्धचेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria