Declension table of saṃrodha

Deva

MasculineSingularDualPlural
Nominativesaṃrodhaḥ saṃrodhau saṃrodhāḥ
Vocativesaṃrodha saṃrodhau saṃrodhāḥ
Accusativesaṃrodham saṃrodhau saṃrodhān
Instrumentalsaṃrodhena saṃrodhābhyām saṃrodhaiḥ saṃrodhebhiḥ
Dativesaṃrodhāya saṃrodhābhyām saṃrodhebhyaḥ
Ablativesaṃrodhāt saṃrodhābhyām saṃrodhebhyaḥ
Genitivesaṃrodhasya saṃrodhayoḥ saṃrodhānām
Locativesaṃrodhe saṃrodhayoḥ saṃrodheṣu

Compound saṃrodha -

Adverb -saṃrodham -saṃrodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria