सुबन्तावली ?संरम्भपरुष

Roma

पुमान्एकद्विबहु
प्रथमासंरम्भपरुषः संरम्भपरुषौ संरम्भपरुषाः
सम्बोधनम्संरम्भपरुष संरम्भपरुषौ संरम्भपरुषाः
द्वितीयासंरम्भपरुषम् संरम्भपरुषौ संरम्भपरुषान्
तृतीयासंरम्भपरुषेण संरम्भपरुषाभ्याम् संरम्भपरुषैः संरम्भपरुषेभिः
चतुर्थीसंरम्भपरुषाय संरम्भपरुषाभ्याम् संरम्भपरुषेभ्यः
पञ्चमीसंरम्भपरुषात् संरम्भपरुषाभ्याम् संरम्भपरुषेभ्यः
षष्ठीसंरम्भपरुषस्य संरम्भपरुषयोः संरम्भपरुषाणाम्
सप्तमीसंरम्भपरुषे संरम्भपरुषयोः संरम्भपरुषेषु

समास संरम्भपरुष

अव्यय ॰संरम्भपरुषम् ॰संरम्भपरुषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria