Declension table of saṃrambhamārga

Deva

MasculineSingularDualPlural
Nominativesaṃrambhamārgaḥ saṃrambhamārgau saṃrambhamārgāḥ
Vocativesaṃrambhamārga saṃrambhamārgau saṃrambhamārgāḥ
Accusativesaṃrambhamārgam saṃrambhamārgau saṃrambhamārgān
Instrumentalsaṃrambhamārgeṇa saṃrambhamārgābhyām saṃrambhamārgaiḥ saṃrambhamārgebhiḥ
Dativesaṃrambhamārgāya saṃrambhamārgābhyām saṃrambhamārgebhyaḥ
Ablativesaṃrambhamārgāt saṃrambhamārgābhyām saṃrambhamārgebhyaḥ
Genitivesaṃrambhamārgasya saṃrambhamārgayoḥ saṃrambhamārgāṇām
Locativesaṃrambhamārge saṃrambhamārgayoḥ saṃrambhamārgeṣu

Compound saṃrambhamārga -

Adverb -saṃrambhamārgam -saṃrambhamārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria