Declension table of ?saṃraktalocanā

Deva

FeminineSingularDualPlural
Nominativesaṃraktalocanā saṃraktalocane saṃraktalocanāḥ
Vocativesaṃraktalocane saṃraktalocane saṃraktalocanāḥ
Accusativesaṃraktalocanām saṃraktalocane saṃraktalocanāḥ
Instrumentalsaṃraktalocanayā saṃraktalocanābhyām saṃraktalocanābhiḥ
Dativesaṃraktalocanāyai saṃraktalocanābhyām saṃraktalocanābhyaḥ
Ablativesaṃraktalocanāyāḥ saṃraktalocanābhyām saṃraktalocanābhyaḥ
Genitivesaṃraktalocanāyāḥ saṃraktalocanayoḥ saṃraktalocanānām
Locativesaṃraktalocanāyām saṃraktalocanayoḥ saṃraktalocanāsu

Adverb -saṃraktalocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria