Declension table of saṃraktalocana

Deva

NeuterSingularDualPlural
Nominativesaṃraktalocanam saṃraktalocane saṃraktalocanāni
Vocativesaṃraktalocana saṃraktalocane saṃraktalocanāni
Accusativesaṃraktalocanam saṃraktalocane saṃraktalocanāni
Instrumentalsaṃraktalocanena saṃraktalocanābhyām saṃraktalocanaiḥ
Dativesaṃraktalocanāya saṃraktalocanābhyām saṃraktalocanebhyaḥ
Ablativesaṃraktalocanāt saṃraktalocanābhyām saṃraktalocanebhyaḥ
Genitivesaṃraktalocanasya saṃraktalocanayoḥ saṃraktalocanānām
Locativesaṃraktalocane saṃraktalocanayoḥ saṃraktalocaneṣu

Compound saṃraktalocana -

Adverb -saṃraktalocanam -saṃraktalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria