Declension table of ?saṃraktā

Deva

FeminineSingularDualPlural
Nominativesaṃraktā saṃrakte saṃraktāḥ
Vocativesaṃrakte saṃrakte saṃraktāḥ
Accusativesaṃraktām saṃrakte saṃraktāḥ
Instrumentalsaṃraktayā saṃraktābhyām saṃraktābhiḥ
Dativesaṃraktāyai saṃraktābhyām saṃraktābhyaḥ
Ablativesaṃraktāyāḥ saṃraktābhyām saṃraktābhyaḥ
Genitivesaṃraktāyāḥ saṃraktayoḥ saṃraktānām
Locativesaṃraktāyām saṃraktayoḥ saṃraktāsu

Adverb -saṃraktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria