Declension table of ?saṃrakṣitā

Deva

FeminineSingularDualPlural
Nominativesaṃrakṣitā saṃrakṣite saṃrakṣitāḥ
Vocativesaṃrakṣite saṃrakṣite saṃrakṣitāḥ
Accusativesaṃrakṣitām saṃrakṣite saṃrakṣitāḥ
Instrumentalsaṃrakṣitayā saṃrakṣitābhyām saṃrakṣitābhiḥ
Dativesaṃrakṣitāyai saṃrakṣitābhyām saṃrakṣitābhyaḥ
Ablativesaṃrakṣitāyāḥ saṃrakṣitābhyām saṃrakṣitābhyaḥ
Genitivesaṃrakṣitāyāḥ saṃrakṣitayoḥ saṃrakṣitānām
Locativesaṃrakṣitāyām saṃrakṣitayoḥ saṃrakṣitāsu

Adverb -saṃrakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria