Declension table of saṃrakṣita

Deva

MasculineSingularDualPlural
Nominativesaṃrakṣitaḥ saṃrakṣitau saṃrakṣitāḥ
Vocativesaṃrakṣita saṃrakṣitau saṃrakṣitāḥ
Accusativesaṃrakṣitam saṃrakṣitau saṃrakṣitān
Instrumentalsaṃrakṣitena saṃrakṣitābhyām saṃrakṣitaiḥ saṃrakṣitebhiḥ
Dativesaṃrakṣitāya saṃrakṣitābhyām saṃrakṣitebhyaḥ
Ablativesaṃrakṣitāt saṃrakṣitābhyām saṃrakṣitebhyaḥ
Genitivesaṃrakṣitasya saṃrakṣitayoḥ saṃrakṣitānām
Locativesaṃrakṣite saṃrakṣitayoḥ saṃrakṣiteṣu

Compound saṃrakṣita -

Adverb -saṃrakṣitam -saṃrakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria