Declension table of saṃrabdha

Deva

MasculineSingularDualPlural
Nominativesaṃrabdhaḥ saṃrabdhau saṃrabdhāḥ
Vocativesaṃrabdha saṃrabdhau saṃrabdhāḥ
Accusativesaṃrabdham saṃrabdhau saṃrabdhān
Instrumentalsaṃrabdhena saṃrabdhābhyām saṃrabdhaiḥ saṃrabdhebhiḥ
Dativesaṃrabdhāya saṃrabdhābhyām saṃrabdhebhyaḥ
Ablativesaṃrabdhāt saṃrabdhābhyām saṃrabdhebhyaḥ
Genitivesaṃrabdhasya saṃrabdhayoḥ saṃrabdhānām
Locativesaṃrabdhe saṃrabdhayoḥ saṃrabdheṣu

Compound saṃrabdha -

Adverb -saṃrabdham -saṃrabdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria