Declension table of ?samprokṣitā

Deva

FeminineSingularDualPlural
Nominativesamprokṣitā samprokṣite samprokṣitāḥ
Vocativesamprokṣite samprokṣite samprokṣitāḥ
Accusativesamprokṣitām samprokṣite samprokṣitāḥ
Instrumentalsamprokṣitayā samprokṣitābhyām samprokṣitābhiḥ
Dativesamprokṣitāyai samprokṣitābhyām samprokṣitābhyaḥ
Ablativesamprokṣitāyāḥ samprokṣitābhyām samprokṣitābhyaḥ
Genitivesamprokṣitāyāḥ samprokṣitayoḥ samprokṣitānām
Locativesamprokṣitāyām samprokṣitayoḥ samprokṣitāsu

Adverb -samprokṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria