Declension table of ?samprekṣikā

Deva

FeminineSingularDualPlural
Nominativesamprekṣikā samprekṣike samprekṣikāḥ
Vocativesamprekṣike samprekṣike samprekṣikāḥ
Accusativesamprekṣikām samprekṣike samprekṣikāḥ
Instrumentalsamprekṣikayā samprekṣikābhyām samprekṣikābhiḥ
Dativesamprekṣikāyai samprekṣikābhyām samprekṣikābhyaḥ
Ablativesamprekṣikāyāḥ samprekṣikābhyām samprekṣikābhyaḥ
Genitivesamprekṣikāyāḥ samprekṣikayoḥ samprekṣikāṇām
Locativesamprekṣikāyām samprekṣikayoḥ samprekṣikāsu

Adverb -samprekṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria